A 456-48 Rogasnānavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 456/48
Title: Rogasnānavidhi
Dimensions: 18.2 x 8 cm x 28 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: SAM 1936
Acc No.: NAK 5/1361
Remarks:
Reel No. A 456-48 Inventory No. 51235
Title Rogasnānavidhi
Subject Kamakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 18.2 x 8.0 cm
Exposures 19
Lines per Folio 5
Place of Deposit NAK
Accession No. 5/1361
Manuscript Features
On the cover-leaf is written rāmanāma bhajo
Excerpts
«Beginning»
❖ śrīgaṇeśāya namaḥ || ||
atha rogasnānavidhiḥ ||
ravibhaumadine riktāyāṃ tithau vā || suliptāyāṃ bhūmau piṣṭakākādināṣṭhgāraṃ (!) viracya ||
āgneyadigbhāge dīpaṃ prajvālya || adyetyādi || oṃ dīpanāthāya namaḥ || iti saṃpūjya ||
tatrāṣṭhāre ādhāraśaktyai namaḥ || iti saṃpūjya || tatraiva dhānyaṃ saṃsthāpya ||
dhānyopari avraṇaṃ tāmramayaṃ vā mṛṇmayakalaśaṃ saṃsthāpya || kalaśe jalena pūrayet ||
tasya maṃtra ||
sarve samudrā saritas tīrthāni jaladā nadāḥ ||
āyāntu yajamānasya duritakṣayakāraṅāḥ || iti jalaṃ ||
athārghyasthāpanaṃ || svāgre ādhāraśaktikamalāsanāya namaḥ || iti bhūmī saṃpūjya ||
arghyādhārāya namaḥ ityādhāraṃ || arghyāya namaḥ ityarghe || ardhyāmṛtāya namaḥ ||
iti jala saṃpūjaye || tatas tajjalena pūjāsāmāgrīṃ svātmānaṃ ca prokṣayet || atha kalaśapūjā ||
apavitraºº || kalaśādhārāya namaḥ || ityādhāram || kalaśāya namaḥ iti kalaśaṃ || kalaśāmṛtāya
namaḥ iti jalaṃ || imaṃme || gaṃdhākṣatapuṣpaiḥ saṃpūjya kalaśaṃ dhṛtvābhimamtrayet yathā ||
kalaśasya mukhe viṣṇu kaṇṭhe rudra samāśritaḥ ||
mūle tvasya sthito brahmā madhye mātṛgaṇāḥ smṛtā
kukṣau tu sāgarāḥ sapta saptadvīpā vasuṃdharāḥ ||
ṛgvedotha yajurveda sāmavedo pyatharvvaṇaḥ ||
aṃgaiś ca sahityāḥ sarvve kalaśaṃ tu samāśritāḥ || iti paṭhitvā || (exp. 3b15b2)
«End:»
auṣadhāni ca ratnāni kālasyāvayamāśca ye ||
saritaḥ sāgarāḥ śailās tīrthāni jaladā nadā ||
etās tvām abhiṣiṃcaṃtu sarvvakāmārthasiddhaye ||
ātreyo vāgbhaṭo nemī bhedaś caraka suśrutaḥ ||
agniveṣādayo vaidyā etāstvām abhiṣiṃcatu ||
gaṃgā ca yamunā caiva godāvarī sarasvatī ||
narmadā siṃdhukāverī etās tvām abhiṣiṃcatu ||
dhanvantarī rdivo dāsa kāśirājas tathāśvinau ||
nakulaḥ sahadevaś ca saptai teś cābhiṣiṃcatu || || || (exp. 16t1–16b3)
«Colophon»
iti śāṃtyudakamantraḥ || || ityābhiṣecanaṃ vidhāya || tadanaṃtaraṃ vaidyāya toṣayed
iti rogasnānavidhi || || śubhm || iti vikramādityasaṃvat 1936 sāla miti kārttika sudi roja 1 śubhm || || (exp.16b4–17a2)
Microfilm Details
Reel No. A 456/48
Date of Filming 07-12-1972
Exposures 19
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 04-01-2010
Bibliography