A 456-48 Rogasnānavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 456/48
Title: Rogasnānavidhi
Dimensions: 18.2 x 8 cm x 28 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: SAM 1936
Acc No.: NAK 5/1361
Remarks:


Reel No. A 456-48 Inventory No. 51235

Title Rogasnānavidhi

Subject Kamakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 18.2 x 8.0 cm

Exposures 19

Lines per Folio 5

Place of Deposit NAK

Accession No. 5/1361

Manuscript Features

On the cover-leaf is written rāmanāma bhajo


Excerpts

«Beginning»


❖ śrīgaṇeśāya namaḥ || ||


atha rogasnānavidhiḥ ||


ravibhaumadine riktāyāṃ tithau vā || suliptāyāṃ bhūmau piṣṭakākādināṣṭhgāraṃ (!) viracya ||


āgneyadigbhāge dīpaṃ prajvālya || adyetyādi || oṃ dīpanāthāya namaḥ || iti saṃpūjya ||


tatrāṣṭhāre ādhāraśaktyai namaḥ || iti saṃpūjya || tatraiva dhānyaṃ saṃsthāpya ||


dhānyopari avraṇaṃ tāmramayaṃ vā mṛṇmayakalaśaṃ saṃsthāpya || kalaśe jalena pūrayet ||


tasya maṃtra ||


sarve samudrā saritas tīrthāni jaladā nadāḥ ||


āyāntu yajamānasya duritakṣayakāraṅāḥ || iti jalaṃ ||


athārghyasthāpanaṃ || svāgre ādhāraśaktikamalāsanāya namaḥ || iti bhūmī saṃpūjya ||


arghyādhārāya namaḥ ityādhāraṃ || arghyāya namaḥ ityarghe || ardhyāmṛtāya namaḥ ||


iti jala saṃpūjaye || tatas tajjalena pūjāsāmāgrīṃ svātmānaṃ ca prokṣayet || atha kalaśapūjā ||


apavitraºº || kalaśādhārāya namaḥ || ityādhāram || kalaśāya namaḥ iti kalaśaṃ || kalaśāmṛtāya


namaḥ iti jalaṃ || imaṃme || gaṃdhākṣatapuṣpaiḥ saṃpūjya kalaśaṃ dhṛtvābhimamtrayet yathā ||


kalaśasya mukhe viṣṇu kaṇṭhe rudra samāśritaḥ ||


mūle tvasya sthito brahmā madhye mātṛgaṇāḥ smṛtā


kukṣau tu sāgarāḥ sapta saptadvīpā vasuṃdharāḥ ||


ṛgvedotha yajurveda sāmavedo pyatharvvaṇaḥ ||


aṃgaiś ca sahityāḥ sarvve kalaśaṃ tu samāśritāḥ || iti paṭhitvā || (exp. 3b15b2)


«End:»


auṣadhāni ca ratnāni kālasyāvayamāśca ye ||


saritaḥ sāgarāḥ śailās tīrthāni jaladā nadā ||


etās tvām abhiṣiṃcaṃtu sarvvakāmārthasiddhaye ||


ātreyo vāgbhaṭo nemī bhedaś caraka suśrutaḥ ||


agniveṣādayo vaidyā etāstvām abhiṣiṃcatu ||


gaṃgā ca yamunā caiva godāvarī sarasvatī ||


narmadā siṃdhukāverī etās tvām abhiṣiṃcatu ||


dhanvantarī rdivo dāsa kāśirājas tathāśvinau ||


nakulaḥ sahadevaś ca saptai teś cābhiṣiṃcatu || || || (exp. 16t1–16b3)


«Colophon»


iti śāṃtyudakamantraḥ || || ityābhiṣecanaṃ vidhāya || tadanaṃtaraṃ vaidyāya toṣayed


iti rogasnānavidhi || || śubhm || iti vikramādityasaṃvat 1936 sāla miti kārttika sudi roja 1 śubhm || || (exp.16b4–17a2)


Microfilm Details

Reel No. A 456/48

Date of Filming 07-12-1972

Exposures 19

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 04-01-2010

Bibliography